Declension table of ?maṇīndra

Deva

MasculineSingularDualPlural
Nominativemaṇīndraḥ maṇīndrau maṇīndrāḥ
Vocativemaṇīndra maṇīndrau maṇīndrāḥ
Accusativemaṇīndram maṇīndrau maṇīndrān
Instrumentalmaṇīndreṇa maṇīndrābhyām maṇīndraiḥ maṇīndrebhiḥ
Dativemaṇīndrāya maṇīndrābhyām maṇīndrebhyaḥ
Ablativemaṇīndrāt maṇīndrābhyām maṇīndrebhyaḥ
Genitivemaṇīndrasya maṇīndrayoḥ maṇīndrāṇām
Locativemaṇīndre maṇīndrayoḥ maṇīndreṣu

Compound maṇīndra -

Adverb -maṇīndram -maṇīndrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria