Declension table of ?maṇīcaka

Deva

MasculineSingularDualPlural
Nominativemaṇīcakaḥ maṇīcakau maṇīcakāḥ
Vocativemaṇīcaka maṇīcakau maṇīcakāḥ
Accusativemaṇīcakam maṇīcakau maṇīcakān
Instrumentalmaṇīcakena maṇīcakābhyām maṇīcakaiḥ maṇīcakebhiḥ
Dativemaṇīcakāya maṇīcakābhyām maṇīcakebhyaḥ
Ablativemaṇīcakāt maṇīcakābhyām maṇīcakebhyaḥ
Genitivemaṇīcakasya maṇīcakayoḥ maṇīcakānām
Locativemaṇīcake maṇīcakayoḥ maṇīcakeṣu

Compound maṇīcaka -

Adverb -maṇīcakam -maṇīcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria