Declension table of ?maṇiharmya

Deva

NeuterSingularDualPlural
Nominativemaṇiharmyam maṇiharmye maṇiharmyāṇi
Vocativemaṇiharmya maṇiharmye maṇiharmyāṇi
Accusativemaṇiharmyam maṇiharmye maṇiharmyāṇi
Instrumentalmaṇiharmyeṇa maṇiharmyābhyām maṇiharmyaiḥ
Dativemaṇiharmyāya maṇiharmyābhyām maṇiharmyebhyaḥ
Ablativemaṇiharmyāt maṇiharmyābhyām maṇiharmyebhyaḥ
Genitivemaṇiharmyasya maṇiharmyayoḥ maṇiharmyāṇām
Locativemaṇiharmye maṇiharmyayoḥ maṇiharmyeṣu

Compound maṇiharmya -

Adverb -maṇiharmyam -maṇiharmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria