Declension table of ?maṇigrīvā

Deva

FeminineSingularDualPlural
Nominativemaṇigrīvā maṇigrīve maṇigrīvāḥ
Vocativemaṇigrīve maṇigrīve maṇigrīvāḥ
Accusativemaṇigrīvām maṇigrīve maṇigrīvāḥ
Instrumentalmaṇigrīvayā maṇigrīvābhyām maṇigrīvābhiḥ
Dativemaṇigrīvāyai maṇigrīvābhyām maṇigrīvābhyaḥ
Ablativemaṇigrīvāyāḥ maṇigrīvābhyām maṇigrīvābhyaḥ
Genitivemaṇigrīvāyāḥ maṇigrīvayoḥ maṇigrīvāṇām
Locativemaṇigrīvāyām maṇigrīvayoḥ maṇigrīvāsu

Adverb -maṇigrīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria