Declension table of maṇigrīva

Deva

MasculineSingularDualPlural
Nominativemaṇigrīvaḥ maṇigrīvau maṇigrīvāḥ
Vocativemaṇigrīva maṇigrīvau maṇigrīvāḥ
Accusativemaṇigrīvam maṇigrīvau maṇigrīvān
Instrumentalmaṇigrīveṇa maṇigrīvābhyām maṇigrīvaiḥ maṇigrīvebhiḥ
Dativemaṇigrīvāya maṇigrīvābhyām maṇigrīvebhyaḥ
Ablativemaṇigrīvāt maṇigrīvābhyām maṇigrīvebhyaḥ
Genitivemaṇigrīvasya maṇigrīvayoḥ maṇigrīvāṇām
Locativemaṇigrīve maṇigrīvayoḥ maṇigrīveṣu

Compound maṇigrīva -

Adverb -maṇigrīvam -maṇigrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria