Declension table of ?maṇigrantha

Deva

MasculineSingularDualPlural
Nominativemaṇigranthaḥ maṇigranthau maṇigranthāḥ
Vocativemaṇigrantha maṇigranthau maṇigranthāḥ
Accusativemaṇigrantham maṇigranthau maṇigranthān
Instrumentalmaṇigranthena maṇigranthābhyām maṇigranthaiḥ maṇigranthebhiḥ
Dativemaṇigranthāya maṇigranthābhyām maṇigranthebhyaḥ
Ablativemaṇigranthāt maṇigranthābhyām maṇigranthebhyaḥ
Genitivemaṇigranthasya maṇigranthayoḥ maṇigranthānām
Locativemaṇigranthe maṇigranthayoḥ maṇigrantheṣu

Compound maṇigrantha -

Adverb -maṇigrantham -maṇigranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria