Declension table of ?maṇigrāma

Deva

MasculineSingularDualPlural
Nominativemaṇigrāmaḥ maṇigrāmau maṇigrāmāḥ
Vocativemaṇigrāma maṇigrāmau maṇigrāmāḥ
Accusativemaṇigrāmam maṇigrāmau maṇigrāmān
Instrumentalmaṇigrāmeṇa maṇigrāmābhyām maṇigrāmaiḥ maṇigrāmebhiḥ
Dativemaṇigrāmāya maṇigrāmābhyām maṇigrāmebhyaḥ
Ablativemaṇigrāmāt maṇigrāmābhyām maṇigrāmebhyaḥ
Genitivemaṇigrāmasya maṇigrāmayoḥ maṇigrāmāṇām
Locativemaṇigrāme maṇigrāmayoḥ maṇigrāmeṣu

Compound maṇigrāma -

Adverb -maṇigrāmam -maṇigrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria