Declension table of ?maṇigarbha

Deva

MasculineSingularDualPlural
Nominativemaṇigarbhaḥ maṇigarbhau maṇigarbhāḥ
Vocativemaṇigarbha maṇigarbhau maṇigarbhāḥ
Accusativemaṇigarbham maṇigarbhau maṇigarbhān
Instrumentalmaṇigarbheṇa maṇigarbhābhyām maṇigarbhaiḥ maṇigarbhebhiḥ
Dativemaṇigarbhāya maṇigarbhābhyām maṇigarbhebhyaḥ
Ablativemaṇigarbhāt maṇigarbhābhyām maṇigarbhebhyaḥ
Genitivemaṇigarbhasya maṇigarbhayoḥ maṇigarbhāṇām
Locativemaṇigarbhe maṇigarbhayoḥ maṇigarbheṣu

Compound maṇigarbha -

Adverb -maṇigarbham -maṇigarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria