Declension table of ?maṇigaṇa

Deva

MasculineSingularDualPlural
Nominativemaṇigaṇaḥ maṇigaṇau maṇigaṇāḥ
Vocativemaṇigaṇa maṇigaṇau maṇigaṇāḥ
Accusativemaṇigaṇam maṇigaṇau maṇigaṇān
Instrumentalmaṇigaṇena maṇigaṇābhyām maṇigaṇaiḥ maṇigaṇebhiḥ
Dativemaṇigaṇāya maṇigaṇābhyām maṇigaṇebhyaḥ
Ablativemaṇigaṇāt maṇigaṇābhyām maṇigaṇebhyaḥ
Genitivemaṇigaṇasya maṇigaṇayoḥ maṇigaṇānām
Locativemaṇigaṇe maṇigaṇayoḥ maṇigaṇeṣu

Compound maṇigaṇa -

Adverb -maṇigaṇam -maṇigaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria