Declension table of ?maṇidvīpa

Deva

MasculineSingularDualPlural
Nominativemaṇidvīpaḥ maṇidvīpau maṇidvīpāḥ
Vocativemaṇidvīpa maṇidvīpau maṇidvīpāḥ
Accusativemaṇidvīpam maṇidvīpau maṇidvīpān
Instrumentalmaṇidvīpena maṇidvīpābhyām maṇidvīpaiḥ maṇidvīpebhiḥ
Dativemaṇidvīpāya maṇidvīpābhyām maṇidvīpebhyaḥ
Ablativemaṇidvīpāt maṇidvīpābhyām maṇidvīpebhyaḥ
Genitivemaṇidvīpasya maṇidvīpayoḥ maṇidvīpānām
Locativemaṇidvīpe maṇidvīpayoḥ maṇidvīpeṣu

Compound maṇidvīpa -

Adverb -maṇidvīpam -maṇidvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria