Declension table of ?maṇidīpa

Deva

MasculineSingularDualPlural
Nominativemaṇidīpaḥ maṇidīpau maṇidīpāḥ
Vocativemaṇidīpa maṇidīpau maṇidīpāḥ
Accusativemaṇidīpam maṇidīpau maṇidīpān
Instrumentalmaṇidīpena maṇidīpābhyām maṇidīpaiḥ maṇidīpebhiḥ
Dativemaṇidīpāya maṇidīpābhyām maṇidīpebhyaḥ
Ablativemaṇidīpāt maṇidīpābhyām maṇidīpebhyaḥ
Genitivemaṇidīpasya maṇidīpayoḥ maṇidīpānām
Locativemaṇidīpe maṇidīpayoḥ maṇidīpeṣu

Compound maṇidīpa -

Adverb -maṇidīpam -maṇidīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria