Declension table of ?maṇidīdhitigūḍhārthaprakāśikā

Deva

FeminineSingularDualPlural
Nominativemaṇidīdhitigūḍhārthaprakāśikā maṇidīdhitigūḍhārthaprakāśike maṇidīdhitigūḍhārthaprakāśikāḥ
Vocativemaṇidīdhitigūḍhārthaprakāśike maṇidīdhitigūḍhārthaprakāśike maṇidīdhitigūḍhārthaprakāśikāḥ
Accusativemaṇidīdhitigūḍhārthaprakāśikām maṇidīdhitigūḍhārthaprakāśike maṇidīdhitigūḍhārthaprakāśikāḥ
Instrumentalmaṇidīdhitigūḍhārthaprakāśikayā maṇidīdhitigūḍhārthaprakāśikābhyām maṇidīdhitigūḍhārthaprakāśikābhiḥ
Dativemaṇidīdhitigūḍhārthaprakāśikāyai maṇidīdhitigūḍhārthaprakāśikābhyām maṇidīdhitigūḍhārthaprakāśikābhyaḥ
Ablativemaṇidīdhitigūḍhārthaprakāśikāyāḥ maṇidīdhitigūḍhārthaprakāśikābhyām maṇidīdhitigūḍhārthaprakāśikābhyaḥ
Genitivemaṇidīdhitigūḍhārthaprakāśikāyāḥ maṇidīdhitigūḍhārthaprakāśikayoḥ maṇidīdhitigūḍhārthaprakāśikānām
Locativemaṇidīdhitigūḍhārthaprakāśikāyām maṇidīdhitigūḍhārthaprakāśikayoḥ maṇidīdhitigūḍhārthaprakāśikāsu

Adverb -maṇidīdhitigūḍhārthaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria