Declension table of ?maṇidīdhiti

Deva

FeminineSingularDualPlural
Nominativemaṇidīdhitiḥ maṇidīdhitī maṇidīdhitayaḥ
Vocativemaṇidīdhite maṇidīdhitī maṇidīdhitayaḥ
Accusativemaṇidīdhitim maṇidīdhitī maṇidīdhitīḥ
Instrumentalmaṇidīdhityā maṇidīdhitibhyām maṇidīdhitibhiḥ
Dativemaṇidīdhityai maṇidīdhitaye maṇidīdhitibhyām maṇidīdhitibhyaḥ
Ablativemaṇidīdhityāḥ maṇidīdhiteḥ maṇidīdhitibhyām maṇidīdhitibhyaḥ
Genitivemaṇidīdhityāḥ maṇidīdhiteḥ maṇidīdhityoḥ maṇidīdhitīnām
Locativemaṇidīdhityām maṇidīdhitau maṇidīdhityoḥ maṇidīdhitiṣu

Compound maṇidīdhiti -

Adverb -maṇidīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria