Declension table of maṇidhanus

Deva

NeuterSingularDualPlural
Nominativemaṇidhanuḥ maṇidhanuṣī maṇidhanūṃṣi
Vocativemaṇidhanuḥ maṇidhanuṣī maṇidhanūṃṣi
Accusativemaṇidhanuḥ maṇidhanuṣī maṇidhanūṃṣi
Instrumentalmaṇidhanuṣā maṇidhanurbhyām maṇidhanurbhiḥ
Dativemaṇidhanuṣe maṇidhanurbhyām maṇidhanurbhyaḥ
Ablativemaṇidhanuṣaḥ maṇidhanurbhyām maṇidhanurbhyaḥ
Genitivemaṇidhanuṣaḥ maṇidhanuṣoḥ maṇidhanuṣām
Locativemaṇidhanuṣi maṇidhanuṣoḥ maṇidhanuḥṣu

Compound maṇidhanus -

Adverb -maṇidhanus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria