Declension table of ?maṇidhanu

Deva

MasculineSingularDualPlural
Nominativemaṇidhanuḥ maṇidhanū maṇidhanavaḥ
Vocativemaṇidhano maṇidhanū maṇidhanavaḥ
Accusativemaṇidhanum maṇidhanū maṇidhanūn
Instrumentalmaṇidhanunā maṇidhanubhyām maṇidhanubhiḥ
Dativemaṇidhanave maṇidhanubhyām maṇidhanubhyaḥ
Ablativemaṇidhanoḥ maṇidhanubhyām maṇidhanubhyaḥ
Genitivemaṇidhanoḥ maṇidhanvoḥ maṇidhanūnām
Locativemaṇidhanau maṇidhanvoḥ maṇidhanuṣu

Compound maṇidhanu -

Adverb -maṇidhanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria