Declension table of ?maṇidhāna

Deva

MasculineSingularDualPlural
Nominativemaṇidhānaḥ maṇidhānau maṇidhānāḥ
Vocativemaṇidhāna maṇidhānau maṇidhānāḥ
Accusativemaṇidhānam maṇidhānau maṇidhānān
Instrumentalmaṇidhānena maṇidhānābhyām maṇidhānaiḥ maṇidhānebhiḥ
Dativemaṇidhānāya maṇidhānābhyām maṇidhānebhyaḥ
Ablativemaṇidhānāt maṇidhānābhyām maṇidhānebhyaḥ
Genitivemaṇidhānasya maṇidhānayoḥ maṇidhānānām
Locativemaṇidhāne maṇidhānayoḥ maṇidhāneṣu

Compound maṇidhāna -

Adverb -maṇidhānam -maṇidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria