Declension table of ?maṇidarpaṇa

Deva

MasculineSingularDualPlural
Nominativemaṇidarpaṇaḥ maṇidarpaṇau maṇidarpaṇāḥ
Vocativemaṇidarpaṇa maṇidarpaṇau maṇidarpaṇāḥ
Accusativemaṇidarpaṇam maṇidarpaṇau maṇidarpaṇān
Instrumentalmaṇidarpaṇena maṇidarpaṇābhyām maṇidarpaṇaiḥ maṇidarpaṇebhiḥ
Dativemaṇidarpaṇāya maṇidarpaṇābhyām maṇidarpaṇebhyaḥ
Ablativemaṇidarpaṇāt maṇidarpaṇābhyām maṇidarpaṇebhyaḥ
Genitivemaṇidarpaṇasya maṇidarpaṇayoḥ maṇidarpaṇānām
Locativemaṇidarpaṇe maṇidarpaṇayoḥ maṇidarpaṇeṣu

Compound maṇidarpaṇa -

Adverb -maṇidarpaṇam -maṇidarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria