Declension table of ?maṇidaṇḍā

Deva

FeminineSingularDualPlural
Nominativemaṇidaṇḍā maṇidaṇḍe maṇidaṇḍāḥ
Vocativemaṇidaṇḍe maṇidaṇḍe maṇidaṇḍāḥ
Accusativemaṇidaṇḍām maṇidaṇḍe maṇidaṇḍāḥ
Instrumentalmaṇidaṇḍayā maṇidaṇḍābhyām maṇidaṇḍābhiḥ
Dativemaṇidaṇḍāyai maṇidaṇḍābhyām maṇidaṇḍābhyaḥ
Ablativemaṇidaṇḍāyāḥ maṇidaṇḍābhyām maṇidaṇḍābhyaḥ
Genitivemaṇidaṇḍāyāḥ maṇidaṇḍayoḥ maṇidaṇḍānām
Locativemaṇidaṇḍāyām maṇidaṇḍayoḥ maṇidaṇḍāsu

Adverb -maṇidaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria