Declension table of ?maṇidaṇḍa

Deva

NeuterSingularDualPlural
Nominativemaṇidaṇḍam maṇidaṇḍe maṇidaṇḍāni
Vocativemaṇidaṇḍa maṇidaṇḍe maṇidaṇḍāni
Accusativemaṇidaṇḍam maṇidaṇḍe maṇidaṇḍāni
Instrumentalmaṇidaṇḍena maṇidaṇḍābhyām maṇidaṇḍaiḥ
Dativemaṇidaṇḍāya maṇidaṇḍābhyām maṇidaṇḍebhyaḥ
Ablativemaṇidaṇḍāt maṇidaṇḍābhyām maṇidaṇḍebhyaḥ
Genitivemaṇidaṇḍasya maṇidaṇḍayoḥ maṇidaṇḍānām
Locativemaṇidaṇḍe maṇidaṇḍayoḥ maṇidaṇḍeṣu

Compound maṇidaṇḍa -

Adverb -maṇidaṇḍam -maṇidaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria