Declension table of ?maṇidaṇḍa

Deva

MasculineSingularDualPlural
Nominativemaṇidaṇḍaḥ maṇidaṇḍau maṇidaṇḍāḥ
Vocativemaṇidaṇḍa maṇidaṇḍau maṇidaṇḍāḥ
Accusativemaṇidaṇḍam maṇidaṇḍau maṇidaṇḍān
Instrumentalmaṇidaṇḍena maṇidaṇḍābhyām maṇidaṇḍaiḥ maṇidaṇḍebhiḥ
Dativemaṇidaṇḍāya maṇidaṇḍābhyām maṇidaṇḍebhyaḥ
Ablativemaṇidaṇḍāt maṇidaṇḍābhyām maṇidaṇḍebhyaḥ
Genitivemaṇidaṇḍasya maṇidaṇḍayoḥ maṇidaṇḍānām
Locativemaṇidaṇḍe maṇidaṇḍayoḥ maṇidaṇḍeṣu

Compound maṇidaṇḍa -

Adverb -maṇidaṇḍam -maṇidaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria