Declension table of ?maṇicūḍā

Deva

FeminineSingularDualPlural
Nominativemaṇicūḍā maṇicūḍe maṇicūḍāḥ
Vocativemaṇicūḍe maṇicūḍe maṇicūḍāḥ
Accusativemaṇicūḍām maṇicūḍe maṇicūḍāḥ
Instrumentalmaṇicūḍayā maṇicūḍābhyām maṇicūḍābhiḥ
Dativemaṇicūḍāyai maṇicūḍābhyām maṇicūḍābhyaḥ
Ablativemaṇicūḍāyāḥ maṇicūḍābhyām maṇicūḍābhyaḥ
Genitivemaṇicūḍāyāḥ maṇicūḍayoḥ maṇicūḍānām
Locativemaṇicūḍāyām maṇicūḍayoḥ maṇicūḍāsu

Adverb -maṇicūḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria