Declension table of ?maṇicchidrā

Deva

FeminineSingularDualPlural
Nominativemaṇicchidrā maṇicchidre maṇicchidrāḥ
Vocativemaṇicchidre maṇicchidre maṇicchidrāḥ
Accusativemaṇicchidrām maṇicchidre maṇicchidrāḥ
Instrumentalmaṇicchidrayā maṇicchidrābhyām maṇicchidrābhiḥ
Dativemaṇicchidrāyai maṇicchidrābhyām maṇicchidrābhyaḥ
Ablativemaṇicchidrāyāḥ maṇicchidrābhyām maṇicchidrābhyaḥ
Genitivemaṇicchidrāyāḥ maṇicchidrayoḥ maṇicchidrāṇām
Locativemaṇicchidrāyām maṇicchidrayoḥ maṇicchidrāsu

Adverb -maṇicchidram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria