Declension table of maṇibhūmi

Deva

FeminineSingularDualPlural
Nominativemaṇibhūmiḥ maṇibhūmī maṇibhūmayaḥ
Vocativemaṇibhūme maṇibhūmī maṇibhūmayaḥ
Accusativemaṇibhūmim maṇibhūmī maṇibhūmīḥ
Instrumentalmaṇibhūmyā maṇibhūmibhyām maṇibhūmibhiḥ
Dativemaṇibhūmyai maṇibhūmaye maṇibhūmibhyām maṇibhūmibhyaḥ
Ablativemaṇibhūmyāḥ maṇibhūmeḥ maṇibhūmibhyām maṇibhūmibhyaḥ
Genitivemaṇibhūmyāḥ maṇibhūmeḥ maṇibhūmyoḥ maṇibhūmīnām
Locativemaṇibhūmyām maṇibhūmau maṇibhūmyoḥ maṇibhūmiṣu

Compound maṇibhūmi -

Adverb -maṇibhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria