Declension table of ?maṇibhū

Deva

FeminineSingularDualPlural
Nominativemaṇibhūḥ maṇibhuvau maṇibhuvaḥ
Vocativemaṇibhūḥ maṇibhu maṇibhuvau maṇibhuvaḥ
Accusativemaṇibhuvam maṇibhuvau maṇibhuvaḥ
Instrumentalmaṇibhuvā maṇibhūbhyām maṇibhūbhiḥ
Dativemaṇibhuvai maṇibhuve maṇibhūbhyām maṇibhūbhyaḥ
Ablativemaṇibhuvāḥ maṇibhuvaḥ maṇibhūbhyām maṇibhūbhyaḥ
Genitivemaṇibhuvāḥ maṇibhuvaḥ maṇibhuvoḥ maṇibhūnām maṇibhuvām
Locativemaṇibhuvi maṇibhuvām maṇibhuvoḥ maṇibhūṣu

Compound maṇibhū -

Adverb -maṇibhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria