Declension table of ?maṇibhitti

Deva

FeminineSingularDualPlural
Nominativemaṇibhittiḥ maṇibhittī maṇibhittayaḥ
Vocativemaṇibhitte maṇibhittī maṇibhittayaḥ
Accusativemaṇibhittim maṇibhittī maṇibhittīḥ
Instrumentalmaṇibhittyā maṇibhittibhyām maṇibhittibhiḥ
Dativemaṇibhittyai maṇibhittaye maṇibhittibhyām maṇibhittibhyaḥ
Ablativemaṇibhittyāḥ maṇibhitteḥ maṇibhittibhyām maṇibhittibhyaḥ
Genitivemaṇibhittyāḥ maṇibhitteḥ maṇibhittyoḥ maṇibhittīnām
Locativemaṇibhittyām maṇibhittau maṇibhittyoḥ maṇibhittiṣu

Compound maṇibhitti -

Adverb -maṇibhitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria