Declension table of ?maṇibhava

Deva

MasculineSingularDualPlural
Nominativemaṇibhavaḥ maṇibhavau maṇibhavāḥ
Vocativemaṇibhava maṇibhavau maṇibhavāḥ
Accusativemaṇibhavam maṇibhavau maṇibhavān
Instrumentalmaṇibhavena maṇibhavābhyām maṇibhavaiḥ maṇibhavebhiḥ
Dativemaṇibhavāya maṇibhavābhyām maṇibhavebhyaḥ
Ablativemaṇibhavāt maṇibhavābhyām maṇibhavebhyaḥ
Genitivemaṇibhavasya maṇibhavayoḥ maṇibhavānām
Locativemaṇibhave maṇibhavayoḥ maṇibhaveṣu

Compound maṇibhava -

Adverb -maṇibhavam -maṇibhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria