Declension table of maṇibhadra

Deva

MasculineSingularDualPlural
Nominativemaṇibhadraḥ maṇibhadrau maṇibhadrāḥ
Vocativemaṇibhadra maṇibhadrau maṇibhadrāḥ
Accusativemaṇibhadram maṇibhadrau maṇibhadrān
Instrumentalmaṇibhadreṇa maṇibhadrābhyām maṇibhadraiḥ maṇibhadrebhiḥ
Dativemaṇibhadrāya maṇibhadrābhyām maṇibhadrebhyaḥ
Ablativemaṇibhadrāt maṇibhadrābhyām maṇibhadrebhyaḥ
Genitivemaṇibhadrasya maṇibhadrayoḥ maṇibhadrāṇām
Locativemaṇibhadre maṇibhadrayoḥ maṇibhadreṣu

Compound maṇibhadra -

Adverb -maṇibhadram -maṇibhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria