Declension table of ?maṇibandhana

Deva

NeuterSingularDualPlural
Nominativemaṇibandhanam maṇibandhane maṇibandhanāni
Vocativemaṇibandhana maṇibandhane maṇibandhanāni
Accusativemaṇibandhanam maṇibandhane maṇibandhanāni
Instrumentalmaṇibandhanena maṇibandhanābhyām maṇibandhanaiḥ
Dativemaṇibandhanāya maṇibandhanābhyām maṇibandhanebhyaḥ
Ablativemaṇibandhanāt maṇibandhanābhyām maṇibandhanebhyaḥ
Genitivemaṇibandhanasya maṇibandhanayoḥ maṇibandhanānām
Locativemaṇibandhane maṇibandhanayoḥ maṇibandhaneṣu

Compound maṇibandhana -

Adverb -maṇibandhanam -maṇibandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria