Declension table of ?maṇṭi

Deva

MasculineSingularDualPlural
Nominativemaṇṭiḥ maṇṭī maṇṭayaḥ
Vocativemaṇṭe maṇṭī maṇṭayaḥ
Accusativemaṇṭim maṇṭī maṇṭīn
Instrumentalmaṇṭinā maṇṭibhyām maṇṭibhiḥ
Dativemaṇṭaye maṇṭibhyām maṇṭibhyaḥ
Ablativemaṇṭeḥ maṇṭibhyām maṇṭibhyaḥ
Genitivemaṇṭeḥ maṇṭyoḥ maṇṭīnām
Locativemaṇṭau maṇṭyoḥ maṇṭiṣu

Compound maṇṭi -

Adverb -maṇṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria