Declension table of ?maṇḍūra

Deva

NeuterSingularDualPlural
Nominativemaṇḍūram maṇḍūre maṇḍūrāṇi
Vocativemaṇḍūra maṇḍūre maṇḍūrāṇi
Accusativemaṇḍūram maṇḍūre maṇḍūrāṇi
Instrumentalmaṇḍūreṇa maṇḍūrābhyām maṇḍūraiḥ
Dativemaṇḍūrāya maṇḍūrābhyām maṇḍūrebhyaḥ
Ablativemaṇḍūrāt maṇḍūrābhyām maṇḍūrebhyaḥ
Genitivemaṇḍūrasya maṇḍūrayoḥ maṇḍūrāṇām
Locativemaṇḍūre maṇḍūrayoḥ maṇḍūreṣu

Compound maṇḍūra -

Adverb -maṇḍūram -maṇḍūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria