Declension table of ?maṇḍūkikā

Deva

FeminineSingularDualPlural
Nominativemaṇḍūkikā maṇḍūkike maṇḍūkikāḥ
Vocativemaṇḍūkike maṇḍūkike maṇḍūkikāḥ
Accusativemaṇḍūkikām maṇḍūkike maṇḍūkikāḥ
Instrumentalmaṇḍūkikayā maṇḍūkikābhyām maṇḍūkikābhiḥ
Dativemaṇḍūkikāyai maṇḍūkikābhyām maṇḍūkikābhyaḥ
Ablativemaṇḍūkikāyāḥ maṇḍūkikābhyām maṇḍūkikābhyaḥ
Genitivemaṇḍūkikāyāḥ maṇḍūkikayoḥ maṇḍūkikānām
Locativemaṇḍūkikāyām maṇḍūkikayoḥ maṇḍūkikāsu

Adverb -maṇḍūkikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria