Declension table of ?maṇḍūkaśāyin

Deva

NeuterSingularDualPlural
Nominativemaṇḍūkaśāyi maṇḍūkaśāyinī maṇḍūkaśāyīni
Vocativemaṇḍūkaśāyin maṇḍūkaśāyi maṇḍūkaśāyinī maṇḍūkaśāyīni
Accusativemaṇḍūkaśāyi maṇḍūkaśāyinī maṇḍūkaśāyīni
Instrumentalmaṇḍūkaśāyinā maṇḍūkaśāyibhyām maṇḍūkaśāyibhiḥ
Dativemaṇḍūkaśāyine maṇḍūkaśāyibhyām maṇḍūkaśāyibhyaḥ
Ablativemaṇḍūkaśāyinaḥ maṇḍūkaśāyibhyām maṇḍūkaśāyibhyaḥ
Genitivemaṇḍūkaśāyinaḥ maṇḍūkaśāyinoḥ maṇḍūkaśāyinām
Locativemaṇḍūkaśāyini maṇḍūkaśāyinoḥ maṇḍūkaśāyiṣu

Compound maṇḍūkaśāyi -

Adverb -maṇḍūkaśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria