Declension table of ?maṇḍūkayoganiyata

Deva

NeuterSingularDualPlural
Nominativemaṇḍūkayoganiyatam maṇḍūkayoganiyate maṇḍūkayoganiyatāni
Vocativemaṇḍūkayoganiyata maṇḍūkayoganiyate maṇḍūkayoganiyatāni
Accusativemaṇḍūkayoganiyatam maṇḍūkayoganiyate maṇḍūkayoganiyatāni
Instrumentalmaṇḍūkayoganiyatena maṇḍūkayoganiyatābhyām maṇḍūkayoganiyataiḥ
Dativemaṇḍūkayoganiyatāya maṇḍūkayoganiyatābhyām maṇḍūkayoganiyatebhyaḥ
Ablativemaṇḍūkayoganiyatāt maṇḍūkayoganiyatābhyām maṇḍūkayoganiyatebhyaḥ
Genitivemaṇḍūkayoganiyatasya maṇḍūkayoganiyatayoḥ maṇḍūkayoganiyatānām
Locativemaṇḍūkayoganiyate maṇḍūkayoganiyatayoḥ maṇḍūkayoganiyateṣu

Compound maṇḍūkayoganiyata -

Adverb -maṇḍūkayoganiyatam -maṇḍūkayoganiyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria