Declension table of ?maṇḍūkayoganiyata

Deva

MasculineSingularDualPlural
Nominativemaṇḍūkayoganiyataḥ maṇḍūkayoganiyatau maṇḍūkayoganiyatāḥ
Vocativemaṇḍūkayoganiyata maṇḍūkayoganiyatau maṇḍūkayoganiyatāḥ
Accusativemaṇḍūkayoganiyatam maṇḍūkayoganiyatau maṇḍūkayoganiyatān
Instrumentalmaṇḍūkayoganiyatena maṇḍūkayoganiyatābhyām maṇḍūkayoganiyataiḥ maṇḍūkayoganiyatebhiḥ
Dativemaṇḍūkayoganiyatāya maṇḍūkayoganiyatābhyām maṇḍūkayoganiyatebhyaḥ
Ablativemaṇḍūkayoganiyatāt maṇḍūkayoganiyatābhyām maṇḍūkayoganiyatebhyaḥ
Genitivemaṇḍūkayoganiyatasya maṇḍūkayoganiyatayoḥ maṇḍūkayoganiyatānām
Locativemaṇḍūkayoganiyate maṇḍūkayoganiyatayoḥ maṇḍūkayoganiyateṣu

Compound maṇḍūkayoganiyata -

Adverb -maṇḍūkayoganiyatam -maṇḍūkayoganiyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria