Declension table of ?maṇḍūkasarasa

Deva

NeuterSingularDualPlural
Nominativemaṇḍūkasarasam maṇḍūkasarase maṇḍūkasarasāni
Vocativemaṇḍūkasarasa maṇḍūkasarase maṇḍūkasarasāni
Accusativemaṇḍūkasarasam maṇḍūkasarase maṇḍūkasarasāni
Instrumentalmaṇḍūkasarasena maṇḍūkasarasābhyām maṇḍūkasarasaiḥ
Dativemaṇḍūkasarasāya maṇḍūkasarasābhyām maṇḍūkasarasebhyaḥ
Ablativemaṇḍūkasarasāt maṇḍūkasarasābhyām maṇḍūkasarasebhyaḥ
Genitivemaṇḍūkasarasasya maṇḍūkasarasayoḥ maṇḍūkasarasānām
Locativemaṇḍūkasarase maṇḍūkasarasayoḥ maṇḍūkasaraseṣu

Compound maṇḍūkasarasa -

Adverb -maṇḍūkasarasam -maṇḍūkasarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria