Declension table of ?maṇḍūkagati

Deva

MasculineSingularDualPlural
Nominativemaṇḍūkagatiḥ maṇḍūkagatī maṇḍūkagatayaḥ
Vocativemaṇḍūkagate maṇḍūkagatī maṇḍūkagatayaḥ
Accusativemaṇḍūkagatim maṇḍūkagatī maṇḍūkagatīn
Instrumentalmaṇḍūkagatinā maṇḍūkagatibhyām maṇḍūkagatibhiḥ
Dativemaṇḍūkagataye maṇḍūkagatibhyām maṇḍūkagatibhyaḥ
Ablativemaṇḍūkagateḥ maṇḍūkagatibhyām maṇḍūkagatibhyaḥ
Genitivemaṇḍūkagateḥ maṇḍūkagatyoḥ maṇḍūkagatīnām
Locativemaṇḍūkagatau maṇḍūkagatyoḥ maṇḍūkagatiṣu

Compound maṇḍūkagati -

Adverb -maṇḍūkagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria