Declension table of ?maṇḍūkagati

Deva

FeminineSingularDualPlural
Nominativemaṇḍūkagatiḥ maṇḍūkagatī maṇḍūkagatayaḥ
Vocativemaṇḍūkagate maṇḍūkagatī maṇḍūkagatayaḥ
Accusativemaṇḍūkagatim maṇḍūkagatī maṇḍūkagatīḥ
Instrumentalmaṇḍūkagatyā maṇḍūkagatibhyām maṇḍūkagatibhiḥ
Dativemaṇḍūkagatyai maṇḍūkagataye maṇḍūkagatibhyām maṇḍūkagatibhyaḥ
Ablativemaṇḍūkagatyāḥ maṇḍūkagateḥ maṇḍūkagatibhyām maṇḍūkagatibhyaḥ
Genitivemaṇḍūkagatyāḥ maṇḍūkagateḥ maṇḍūkagatyoḥ maṇḍūkagatīnām
Locativemaṇḍūkagatyām maṇḍūkagatau maṇḍūkagatyoḥ maṇḍūkagatiṣu

Compound maṇḍūkagati -

Adverb -maṇḍūkagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria