Declension table of maṇḍūka

Deva

NeuterSingularDualPlural
Nominativemaṇḍūkam maṇḍūke maṇḍūkāni
Vocativemaṇḍūka maṇḍūke maṇḍūkāni
Accusativemaṇḍūkam maṇḍūke maṇḍūkāni
Instrumentalmaṇḍūkena maṇḍūkābhyām maṇḍūkaiḥ
Dativemaṇḍūkāya maṇḍūkābhyām maṇḍūkebhyaḥ
Ablativemaṇḍūkāt maṇḍūkābhyām maṇḍūkebhyaḥ
Genitivemaṇḍūkasya maṇḍūkayoḥ maṇḍūkānām
Locativemaṇḍūke maṇḍūkayoḥ maṇḍūkeṣu

Compound maṇḍūka -

Adverb -maṇḍūkam -maṇḍūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria