Declension table of ?maṇḍuka

Deva

NeuterSingularDualPlural
Nominativemaṇḍukam maṇḍuke maṇḍukāni
Vocativemaṇḍuka maṇḍuke maṇḍukāni
Accusativemaṇḍukam maṇḍuke maṇḍukāni
Instrumentalmaṇḍukena maṇḍukābhyām maṇḍukaiḥ
Dativemaṇḍukāya maṇḍukābhyām maṇḍukebhyaḥ
Ablativemaṇḍukāt maṇḍukābhyām maṇḍukebhyaḥ
Genitivemaṇḍukasya maṇḍukayoḥ maṇḍukānām
Locativemaṇḍuke maṇḍukayoḥ maṇḍukeṣu

Compound maṇḍuka -

Adverb -maṇḍukam -maṇḍukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria