Declension table of ?maṇḍitaputra

Deva

MasculineSingularDualPlural
Nominativemaṇḍitaputraḥ maṇḍitaputrau maṇḍitaputrāḥ
Vocativemaṇḍitaputra maṇḍitaputrau maṇḍitaputrāḥ
Accusativemaṇḍitaputram maṇḍitaputrau maṇḍitaputrān
Instrumentalmaṇḍitaputreṇa maṇḍitaputrābhyām maṇḍitaputraiḥ maṇḍitaputrebhiḥ
Dativemaṇḍitaputrāya maṇḍitaputrābhyām maṇḍitaputrebhyaḥ
Ablativemaṇḍitaputrāt maṇḍitaputrābhyām maṇḍitaputrebhyaḥ
Genitivemaṇḍitaputrasya maṇḍitaputrayoḥ maṇḍitaputrāṇām
Locativemaṇḍitaputre maṇḍitaputrayoḥ maṇḍitaputreṣu

Compound maṇḍitaputra -

Adverb -maṇḍitaputram -maṇḍitaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria