Declension table of maṇḍita

Deva

MasculineSingularDualPlural
Nominativemaṇḍitaḥ maṇḍitau maṇḍitāḥ
Vocativemaṇḍita maṇḍitau maṇḍitāḥ
Accusativemaṇḍitam maṇḍitau maṇḍitān
Instrumentalmaṇḍitena maṇḍitābhyām maṇḍitaiḥ maṇḍitebhiḥ
Dativemaṇḍitāya maṇḍitābhyām maṇḍitebhyaḥ
Ablativemaṇḍitāt maṇḍitābhyām maṇḍitebhyaḥ
Genitivemaṇḍitasya maṇḍitayoḥ maṇḍitānām
Locativemaṇḍite maṇḍitayoḥ maṇḍiteṣu

Compound maṇḍita -

Adverb -maṇḍitam -maṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria