Declension table of ?maṇḍitṛ

Deva

MasculineSingularDualPlural
Nominativemaṇḍitā maṇḍitārau maṇḍitāraḥ
Vocativemaṇḍitaḥ maṇḍitārau maṇḍitāraḥ
Accusativemaṇḍitāram maṇḍitārau maṇḍitṝn
Instrumentalmaṇḍitrā maṇḍitṛbhyām maṇḍitṛbhiḥ
Dativemaṇḍitre maṇḍitṛbhyām maṇḍitṛbhyaḥ
Ablativemaṇḍituḥ maṇḍitṛbhyām maṇḍitṛbhyaḥ
Genitivemaṇḍituḥ maṇḍitroḥ maṇḍitṝṇām
Locativemaṇḍitari maṇḍitroḥ maṇḍitṛṣu

Compound maṇḍitṛ -

Adverb -maṇḍitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria