Declension table of ?maṇḍika

Deva

MasculineSingularDualPlural
Nominativemaṇḍikaḥ maṇḍikau maṇḍikāḥ
Vocativemaṇḍika maṇḍikau maṇḍikāḥ
Accusativemaṇḍikam maṇḍikau maṇḍikān
Instrumentalmaṇḍikena maṇḍikābhyām maṇḍikaiḥ maṇḍikebhiḥ
Dativemaṇḍikāya maṇḍikābhyām maṇḍikebhyaḥ
Ablativemaṇḍikāt maṇḍikābhyām maṇḍikebhyaḥ
Genitivemaṇḍikasya maṇḍikayoḥ maṇḍikānām
Locativemaṇḍike maṇḍikayoḥ maṇḍikeṣu

Compound maṇḍika -

Adverb -maṇḍikam -maṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria