Declension table of ?maṇḍayitnu

Deva

MasculineSingularDualPlural
Nominativemaṇḍayitnuḥ maṇḍayitnū maṇḍayitnavaḥ
Vocativemaṇḍayitno maṇḍayitnū maṇḍayitnavaḥ
Accusativemaṇḍayitnum maṇḍayitnū maṇḍayitnūn
Instrumentalmaṇḍayitnunā maṇḍayitnubhyām maṇḍayitnubhiḥ
Dativemaṇḍayitnave maṇḍayitnubhyām maṇḍayitnubhyaḥ
Ablativemaṇḍayitnoḥ maṇḍayitnubhyām maṇḍayitnubhyaḥ
Genitivemaṇḍayitnoḥ maṇḍayitnvoḥ maṇḍayitnūnām
Locativemaṇḍayitnau maṇḍayitnvoḥ maṇḍayitnuṣu

Compound maṇḍayitnu -

Adverb -maṇḍayitnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria