Declension table of ?maṇḍapūla

Deva

MasculineSingularDualPlural
Nominativemaṇḍapūlaḥ maṇḍapūlau maṇḍapūlāḥ
Vocativemaṇḍapūla maṇḍapūlau maṇḍapūlāḥ
Accusativemaṇḍapūlam maṇḍapūlau maṇḍapūlān
Instrumentalmaṇḍapūlena maṇḍapūlābhyām maṇḍapūlaiḥ maṇḍapūlebhiḥ
Dativemaṇḍapūlāya maṇḍapūlābhyām maṇḍapūlebhyaḥ
Ablativemaṇḍapūlāt maṇḍapūlābhyām maṇḍapūlebhyaḥ
Genitivemaṇḍapūlasya maṇḍapūlayoḥ maṇḍapūlānām
Locativemaṇḍapūle maṇḍapūlayoḥ maṇḍapūleṣu

Compound maṇḍapūla -

Adverb -maṇḍapūlam -maṇḍapūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria