Declension table of ?maṇḍapanirṇaya

Deva

MasculineSingularDualPlural
Nominativemaṇḍapanirṇayaḥ maṇḍapanirṇayau maṇḍapanirṇayāḥ
Vocativemaṇḍapanirṇaya maṇḍapanirṇayau maṇḍapanirṇayāḥ
Accusativemaṇḍapanirṇayam maṇḍapanirṇayau maṇḍapanirṇayān
Instrumentalmaṇḍapanirṇayena maṇḍapanirṇayābhyām maṇḍapanirṇayaiḥ maṇḍapanirṇayebhiḥ
Dativemaṇḍapanirṇayāya maṇḍapanirṇayābhyām maṇḍapanirṇayebhyaḥ
Ablativemaṇḍapanirṇayāt maṇḍapanirṇayābhyām maṇḍapanirṇayebhyaḥ
Genitivemaṇḍapanirṇayasya maṇḍapanirṇayayoḥ maṇḍapanirṇayānām
Locativemaṇḍapanirṇaye maṇḍapanirṇayayoḥ maṇḍapanirṇayeṣu

Compound maṇḍapanirṇaya -

Adverb -maṇḍapanirṇayam -maṇḍapanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria