Declension table of ?maṇḍapakṣetra

Deva

NeuterSingularDualPlural
Nominativemaṇḍapakṣetram maṇḍapakṣetre maṇḍapakṣetrāṇi
Vocativemaṇḍapakṣetra maṇḍapakṣetre maṇḍapakṣetrāṇi
Accusativemaṇḍapakṣetram maṇḍapakṣetre maṇḍapakṣetrāṇi
Instrumentalmaṇḍapakṣetreṇa maṇḍapakṣetrābhyām maṇḍapakṣetraiḥ
Dativemaṇḍapakṣetrāya maṇḍapakṣetrābhyām maṇḍapakṣetrebhyaḥ
Ablativemaṇḍapakṣetrāt maṇḍapakṣetrābhyām maṇḍapakṣetrebhyaḥ
Genitivemaṇḍapakṣetrasya maṇḍapakṣetrayoḥ maṇḍapakṣetrāṇām
Locativemaṇḍapakṣetre maṇḍapakṣetrayoḥ maṇḍapakṣetreṣu

Compound maṇḍapakṣetra -

Adverb -maṇḍapakṣetram -maṇḍapakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria