Declension table of ?maṇḍapadruma

Deva

MasculineSingularDualPlural
Nominativemaṇḍapadrumaḥ maṇḍapadrumau maṇḍapadrumāḥ
Vocativemaṇḍapadruma maṇḍapadrumau maṇḍapadrumāḥ
Accusativemaṇḍapadrumam maṇḍapadrumau maṇḍapadrumān
Instrumentalmaṇḍapadrumeṇa maṇḍapadrumābhyām maṇḍapadrumaiḥ maṇḍapadrumebhiḥ
Dativemaṇḍapadrumāya maṇḍapadrumābhyām maṇḍapadrumebhyaḥ
Ablativemaṇḍapadrumāt maṇḍapadrumābhyām maṇḍapadrumebhyaḥ
Genitivemaṇḍapadrumasya maṇḍapadrumayoḥ maṇḍapadrumāṇām
Locativemaṇḍapadrume maṇḍapadrumayoḥ maṇḍapadrumeṣu

Compound maṇḍapadruma -

Adverb -maṇḍapadrumam -maṇḍapadrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria