Declension table of ?maṇḍapāroha

Deva

MasculineSingularDualPlural
Nominativemaṇḍapārohaḥ maṇḍapārohau maṇḍapārohāḥ
Vocativemaṇḍapāroha maṇḍapārohau maṇḍapārohāḥ
Accusativemaṇḍapāroham maṇḍapārohau maṇḍapārohān
Instrumentalmaṇḍapāroheṇa maṇḍapārohābhyām maṇḍapārohaiḥ maṇḍapārohebhiḥ
Dativemaṇḍapārohāya maṇḍapārohābhyām maṇḍapārohebhyaḥ
Ablativemaṇḍapārohāt maṇḍapārohābhyām maṇḍapārohebhyaḥ
Genitivemaṇḍapārohasya maṇḍapārohayoḥ maṇḍapārohāṇām
Locativemaṇḍapārohe maṇḍapārohayoḥ maṇḍapāroheṣu

Compound maṇḍapāroha -

Adverb -maṇḍapāroham -maṇḍapārohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria