Declension table of maṇḍapa

Deva

NeuterSingularDualPlural
Nominativemaṇḍapam maṇḍape maṇḍapāni
Vocativemaṇḍapa maṇḍape maṇḍapāni
Accusativemaṇḍapam maṇḍape maṇḍapāni
Instrumentalmaṇḍapena maṇḍapābhyām maṇḍapaiḥ
Dativemaṇḍapāya maṇḍapābhyām maṇḍapebhyaḥ
Ablativemaṇḍapāt maṇḍapābhyām maṇḍapebhyaḥ
Genitivemaṇḍapasya maṇḍapayoḥ maṇḍapānām
Locativemaṇḍape maṇḍapayoḥ maṇḍapeṣu

Compound maṇḍapa -

Adverb -maṇḍapam -maṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria